
लोकेSस्मिन् कीर्ति प्राप्तवान्
राष्ट्रकवि जन्मजयन्ती दिवस (७ असोज २०८०)
प्रीति आत्रेय ज्ञवाली
सुशोभित: अयं लोके राष्ट्रकवि उपाधिना ।
शतोत्तरैक यावत् स: जीवित: स लिखन् किल ॥१॥
युवावस्थागते प्राप्ते भार्याशोकोSभवत्तदा ।
प्रणितम् शोककाव्यं यत् “गौरी” ख्याति: स प्राप्तवान् ॥२॥
महनीय: पुरस्कार: मदनेति सुनामक: ।
प्राप्य चर्चा अयं लोके प्रशस्तिरपि प्राप्तवान् ॥३॥
लिखितं बहुधा काव्यं अनेन धरणीतले ।
राष्ट्रभक्तियुतो गीत: काव्य-लेख: अनेकधा ॥४॥
प्रकृति-प्रेम सम्बन्धी लेखने अपि दक्षता ।
“ऋतम्भरा” महाकाव्य: पूर्णतां सैव ना गता ॥५॥
एकदा विस्मयो जात: प्रश्रिता सूचना यत: ।
जीवितं हि मृतं उक्त्वा पत्रिकायां समागत: ॥६॥
रचिता एक गीतिस्तु स्वप्ने स्वनिधनं अभूत् ।
वर्तमाने अपि सैव दृष्ट्वा विस्मयमागत: ॥७॥
अलिखत् गीतमेकम् स: इच्छया मरणं भवेत् ।
सर्वत्रैव च संजाले निधने तत् प्रसारितम् ॥८॥
मयाऽद्य लिखिता वार्ता अत्र तु एतदेव हि ।
माधव: नामधेयः स: लोकेSस्मिन् कीर्ति प्राप्तवान् ॥९॥
…
(नमस्कार ! नेपालनाम्चा तपाईंको मिडिया साथी हो । र, nepalnamcha@gmail.com मा परिचय, फोटोसहित मनका अनेक कुरा, सबै कुरा पठाउनुहोला ।)